Original

शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् ।तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥ ६९ ॥

Segmented

शुक्लपक्षे दशम्याम् तु पुण्डरीकम् समाविशेत् तत्र स्नात्वा नरो राजन् पुण्डरीक-फलम् लभेत्

Analysis

Word Lemma Parse
शुक्लपक्षे शुक्लपक्ष pos=n,g=m,c=7,n=s
दशम्याम् दशमी pos=n,g=f,c=7,n=s
तु तु pos=i
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s
समाविशेत् समाविश् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin