Original

तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत ।नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ॥ ६८ ॥

Segmented

तत्र तीर्थे नरः स्नात्वा प्राणांः च उत्सृज्य भारत नारदेन अभ्यनुज्ञातः लोकान् प्राप्नोति दुर्लभान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
प्राणांः प्राण pos=n,g=m,c=2,n=p
pos=i
उत्सृज्य उत्सृज् pos=vi
भारत भारत pos=a,g=m,c=8,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p