Original

कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ६६ ॥

Segmented

कलश्याम् च अपि उपस्पृश्य श्रद्दधानो जित-इन्द्रियः अग्निष्टोमस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
कलश्याम् कलशी pos=n,g=f,c=7,n=s
pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अग्निष्टोमस्य अग्निष्टोम pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s