Original

किंदाने च नरः स्नात्वा किंजप्ये च महीपते ।अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ ६५ ॥

Segmented

किंदाने च नरः स्नात्वा किंजप्ये च महीपते अप्रमेयम् अवाप्नोति दानम् जप्यम् च भारत

Analysis

Word Lemma Parse
किंदाने किंदान pos=n,g=n,c=7,n=s
pos=i
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
किंजप्ये किंजप्य pos=n,g=n,c=7,n=s
pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
दानम् दान pos=n,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s