Original

तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत ।न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ ६४ ॥

Segmented

तत्र स्नात्वा अर्चयित्वा च पितॄन् देवांः च भारत न दुर्गतिम् अवाप्नोति वाजपेयम् च विन्दति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवांः देव pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=a,g=m,c=8,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat