Original

ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् ।कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ।लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ॥ ६२ ॥

Segmented

ततो गच्छेत राज-इन्द्र सरकम् लोक-विश्रुतम् कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् लभते सर्व-कामान् हि स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सरकम् सरक pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
कृष्णपक्षे कृष्णपक्ष pos=n,g=m,c=7,n=s
चतुर्दश्याम् चतुर्दशी pos=n,g=f,c=7,n=s
अभिगम्य अभिगम् pos=vi
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
हि हि pos=i
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat