Original

ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ।सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ ६० ॥

Segmented

ब्रह्माणम् अभिगम्य अथ शुचिः प्रयत-मानसः सर्व-पाप-विशुद्ध-आत्मा ब्रह्म-लोकम् प्रपद्यते

Analysis

Word Lemma Parse
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
अथ अथ pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat