Original

गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ६ ॥

Segmented

गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रम् कुरु-उद्वहैः राजसूय-अश्वमेधाभ्याम् फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
हि हि pos=i
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s