Original

तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव ।केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥ ५९ ॥

Segmented

तत्र सप्तर्षि-कुण्डेषु स्नातस्य कुरु-पुंगवैः केदारे च एव राज-इन्द्र कपिष्ठल-महात्मनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सप्तर्षि सप्तर्षि pos=n,comp=y
कुण्डेषु कुण्ड pos=n,g=n,c=7,n=p
स्नातस्य स्ना pos=va,g=m,c=6,n=s,f=part
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
केदारे केदार pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कपिष्ठल कपिष्ठल pos=n,comp=y
महात्मनः महात्मन् pos=a,g=m,c=6,n=s