Original

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ।उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ ५७ ॥

Segmented

तत्र स्नात्वा अर्चयित्वा च दैवतानि पितॄंस् तथा उषित्वा रजनीम् एकाम् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
दैवतानि दैवत pos=n,g=n,c=2,n=p
पितॄंस् पितृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
उषित्वा वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin