Original

श्यामाकभोजनं तत्र यः प्रयच्छति मानवः ।देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ।एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ५६ ॥

Segmented

श्यामाक-भोजनम् तत्र यः प्रयच्छति मानवः देवान् पितॄंः च उद्दिश्य तस्य धर्म-फलम् महत् एकस्मिन् भोजिते विप्रे कोटिः भवति भोजिता

Analysis

Word Lemma Parse
श्यामाक श्यामाक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
उद्दिश्य उद्दिश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
एकस्मिन् एक pos=n,g=m,c=7,n=s
भोजिते भोजय् pos=va,g=m,c=7,n=s,f=part
विप्रे विप्र pos=n,g=m,c=7,n=s
कोटिः कोटि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भोजिता भोजय् pos=va,g=f,c=1,n=s,f=part