Original

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ।यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ।अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ ५३ ॥

Segmented

ततो गच्छेत राज-इन्द्र मानुषम् लोक-विश्रुतम् यत्र कृष्ण-मृगाः राजन् व्याधेन परिपीडिताः अवगाह्य तस्मिन् सरसि मानुष-त्वम् उपागताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मानुषम् मानुष pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
यत्र यत्र pos=i
कृष्ण कृष्ण pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्याधेन व्याध pos=n,g=m,c=3,n=s
परिपीडिताः परिपीडय् pos=va,g=m,c=1,n=p,f=part
अवगाह्य अवगाह् pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
सरसि सरस् pos=n,g=n,c=7,n=s
मानुष मानुष pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part