Original

श्वानलोमापनयने तीर्थे भरतसत्तम ।प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥ ५१ ॥

Segmented

श्वानलोमापनयने तीर्थे भरत-सत्तम प्राणायामैः निर्हरन्ति श्व-लोमानि द्विजोत्तमाः

Analysis

Word Lemma Parse
श्वानलोमापनयने श्वानलोमापनयन pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्राणायामैः प्राणायाम pos=n,g=m,c=3,n=p
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
श्व श्वन् pos=n,comp=y
लोमानि लोमन् pos=n,g=n,c=2,n=p
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p