Original

पुनाति दर्शनादेव दण्डेनैकं नराधिप ।केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ॥ ४९ ॥

Segmented

पुनाति दर्शनाद् एव दण्डेन एकम् नर-अधिपैः केशान् अभ्युक्ष्य वै तस्मिन् पूतो भवति भारत

Analysis

Word Lemma Parse
पुनाति पू pos=v,p=3,n=s,l=lat
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
दण्डेन दण्ड pos=n,g=m,c=3,n=s
एकम् एक pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
केशान् केश pos=n,g=m,c=2,n=p
अभ्युक्ष्य अभ्युक्ष् pos=vi
वै वै pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
पूतो पू pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s