Original

ततः शीतवनं गच्छेन्नियतो नियताशनः ।तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ॥ ४८ ॥

Segmented

ततः शीतवनम् गच्छेन् नियतो नियमित-अशनः तीर्थम् तत्र महा-राज महद् अन्यत्र दुर्लभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शीतवनम् शीतवन pos=n,g=n,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s