Original

मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत ।प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ॥ ४७ ॥

Segmented

मातृतीर्थम् च तत्र एव यत्र स्नातस्य भारत प्रजा विवर्धते राजन्न् अनन्ताम् च अश्नुते श्रियम्

Analysis

Word Lemma Parse
मातृतीर्थम् मातृतीर्थ pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
यत्र यत्र pos=i
स्नातस्य स्ना pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=a,g=m,c=8,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनन्ताम् अनन्त pos=a,g=f,c=2,n=s
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s