Original

ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् ।कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ।सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६ ॥

Segmented

ततो ऽम्बुवश्यम् धर्म-ज्ञ समासाद्य यथाक्रमम् कोश-ईश्वरस्य तीर्थेषु स्नात्वा भरत-सत्तम सर्व-व्याधि-विनिर्मुक्तः ब्रह्म-लोके महीयते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽम्बुवश्यम् अम्बुवश्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
यथाक्रमम् यथाक्रमम् pos=i
कोश कोश pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
स्नात्वा स्ना pos=vi
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
विनिर्मुक्तः विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat