Original

ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् ।यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥ ४४ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ सुतीर्थकम् अनुत्तमम् यत्र संनिहिता नित्यम् पितरो दैवतैः सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सुतीर्थकम् सुतीर्थक pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
संनिहिता संनिधा pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
पितरो पितृ pos=n,g=m,c=1,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i