Original

ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् ।तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ।तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ ४२ ॥

Segmented

ततो गच्छेत राज-इन्द्र द्वारपालम् अरन्तुकम् तस्य तीर्थम् सरस्वत्याम् यक्षेन्द्रस्य महात्मनः तत्र स्नात्वा नरो राजन्न् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्वारपालम् द्वारपाल pos=n,g=m,c=2,n=s
अरन्तुकम् अरन्तुक pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
यक्षेन्द्रस्य यक्षेन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin