Original

शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह ।देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ ४१ ॥

Segmented

शङ्खिनीम् तत्र आसाद्य तीर्थ-सेवी कुरु-उद्वह देव्यास् तीर्थे नरः स्नात्वा लभते रूपम् उत्तमम्

Analysis

Word Lemma Parse
शङ्खिनीम् शङ्खिनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
आसाद्य आसादय् pos=vi
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
देव्यास् देवी pos=n,g=f,c=6,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s