Original

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ४ ॥

Segmented

गन्धर्व-अप्सरसः यक्षाः पन्नगाः च महीपते ब्रह्मक्षेत्रम् महा-पुण्यम् अभिगच्छन्ति भारत

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
ब्रह्मक्षेत्रम् ब्रह्मक्षेत्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s