Original

सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।अर्चयित्वा पितॄन्देवानुपवासपरायणः ।अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ ३९ ॥

Segmented

सूर्यतीर्थम् समासाद्य स्नात्वा नियमित-मानसः अर्चयित्वा पितॄन् देवान् उपवास-परायणः अग्निष्टोमम् अवाप्नोति सूर्य-लोकम् च गच्छति

Analysis

Word Lemma Parse
सूर्यतीर्थम् सूर्यतीर्थ pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
स्नात्वा स्ना pos=vi
नियमित नियम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
अर्चयित्वा अर्चय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
उपवास उपवास pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
अग्निष्टोमम् अग्निष्टोम pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सूर्य सूर्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat