Original

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ।कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ ३८ ॥

Segmented

कपिलातीर्थम् आसाद्य ब्रह्मचारी समाहितः तत्र स्नात्वा अर्चयित्वा च दैवतानि पितॄंस् तथा कपिलानाम् सहस्रस्य फलम् विन्दति मानवः

Analysis

Word Lemma Parse
कपिलातीर्थम् कपिलातीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
दैवतानि दैवत pos=n,g=n,c=2,n=p
पितॄंस् पितृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
कपिलानाम् कपिला pos=n,g=f,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s