Original

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ।श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ॥ ३७ ॥

Segmented

लोकोद्धारम् समासाद्य तीर्थम् त्रैलोक्य-विश्रुतम् श्रीतीर्थम् च समासाद्य विन्दते श्रियम् उत्तमाम्

Analysis

Word Lemma Parse
लोकोद्धारम् लोकोद्धार pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
श्रीतीर्थम् श्रीतीर्थ pos=n,g=n,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
विन्दते विद् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s