Original

कायशोधनमासाद्य तीर्थं भरतसत्तम ।शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ॥ ३५ ॥

Segmented

काय-शोधनम् आसाद्य तीर्थम् भरत-सत्तम शरीर-शुद्धिः स्नातस्य तस्मिंस् तीर्थे न संशयः

Analysis

Word Lemma Parse
काय काय pos=n,comp=y
शोधनम् शोधन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
शरीर शरीर pos=n,comp=y
शुद्धिः शुद्धि pos=n,g=f,c=1,n=s
स्नातस्य स्ना pos=va,g=m,c=6,n=s,f=part
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s