Original

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ।राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ॥ ३३ ॥

Segmented

एवम् रामह्रदाः पुण्या भार्गवस्य महात्मनः स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभ-व्रतः रामम् अभ्यर्च्य राज-इन्द्र लभेद् बहु सुवर्णकम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रामह्रदाः रामह्रद pos=n,g=m,c=1,n=p
पुण्या पुण्य pos=a,g=m,c=1,n=p
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्नात्वा स्ना pos=vi
ह्रदेषु ह्रद pos=n,g=m,c=7,n=p
रामस्य राम pos=n,g=m,c=6,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
सुवर्णकम् सुवर्णक pos=n,g=n,c=2,n=s