Original

ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ।ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ॥ ३१ ॥

Segmented

ह्रदेषु एतेषु यः स्नात्वा पितॄन् संतर्पयिष्यति पितरस् तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ईप्सितम् मनसः कामम् स्वर्ग-लोकम् च शाश्वतम्

Analysis

Word Lemma Parse
ह्रदेषु ह्रद pos=n,g=m,c=7,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
संतर्पयिष्यति संतर्पय् pos=v,p=3,n=s,l=lrt
पितरस् पितृ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
भुवि भू pos=n,g=f,c=7,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
मनसः मनस् pos=n,g=n,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s