Original

तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर ।यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ ३ ॥

Segmented

तत्र मासम् वसेद् वीर सरस्वत्याम् युधिष्ठिर यत्र ब्रह्म-आदयः देवा ऋषयः सिद्ध-चारणाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
वीर वीर pos=n,g=m,c=8,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p