Original

तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ।यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ २९ ॥

Segmented

तपस् ते वर्धताम् भूयः पितृ-भक्त्या विशेषतः यत् च रोष-अभिभूतेन क्षत्रम् उत्सादितम् त्वया

Analysis

Word Lemma Parse
तपस् तपस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
भूयः भूयस् pos=i
पितृ पितृ pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
विशेषतः विशेषतः pos=i
यत् यत् pos=i
pos=i
रोष रोष pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
उत्सादितम् उत्सादय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s