Original

एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ॥ २८ ॥

Segmented

एतत् श्रुत्वा शुभम् वाक्यम् रामस्य पितरस् तदा प्रत्यूचुः परम-प्रीताः रामम् हर्ष-समन्विताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पितरस् पितृ pos=n,g=m,c=1,n=p
तदा तदा pos=i
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p