Original

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ।ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ २७ ॥

Segmented

यत् च रोष-अभिभूतेन क्षत्रम् उत्सादितम् मया ततः च पापान् मुच्येयम् युष्माकम् तेजसा हि अहम् ह्रदाः च तीर्थ-भूताः मे भवेयुः भुवि विश्रुताः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
रोष रोष pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
उत्सादितम् उत्सादय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ततः ततस् pos=i
pos=i
पापान् पाप pos=n,g=n,c=5,n=s
मुच्येयम् मुच् pos=v,p=1,n=s,l=vidhilin
युष्माकम् त्वद् pos=n,g=,c=6,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
pos=i
तीर्थ तीर्थ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
भुवि भू pos=n,g=f,c=7,n=s
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part