Original

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ।पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ॥ २६ ॥

Segmented

भवन्तो यदि मे प्रीता यदि अनुग्राह्यता मयि पितृ-प्रसादात् इच्छेयम् तपसा आप्यायनम् पुनः

Analysis

Word Lemma Parse
भवन्तो भवत् pos=a,g=m,c=1,n=p
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
अनुग्राह्यता अनुग्राह्यता pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
पितृ पितृ pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
तपसा तपस् pos=n,g=n,c=3,n=s
आप्यायनम् आप्यायन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i