Original

एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः ।अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ २५ ॥

Segmented

एवम् उक्तः स राज-इन्द्र रामः प्रहरताम् वरः अब्रवीत् प्राञ्जलिः वाक्यम् पितॄन् स गगने स्थितान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
गगने गगन pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part