Original

राम राम महाभाग प्रीताः स्म तव भार्गव ।अनया पितृभक्त्या च विक्रमेण च ते विभो ।वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ २४ ॥

Segmented

राम राम महाभाग प्रीताः स्म तव भार्गव अनया पितृ-भक्त्या च विक्रमेण च ते विभो वरम् वृणीष्व भद्रम् ते किम् इच्छसि महा-द्युति

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तव त्वद् pos=n,g=,c=6,n=s
भार्गव भार्गव pos=n,g=m,c=8,n=s
अनया इदम् pos=n,g=f,c=3,n=s
पितृ पितृ pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s