Original

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ।पितरस्तर्पिताः सर्वे तथैव च पितामहाः ।ततस्ते पितरः प्रीता राममूचुर्महीपते ॥ २३ ॥

Segmented

पूरयित्वा नर-व्याघ्र रुधिरेण इति नः श्रुतम् पितरस् तर्पिताः सर्वे तथा एव च पितामहाः ततस् ते पितरः प्रीता रामम् ऊचुः महीपते

Analysis

Word Lemma Parse
पूरयित्वा पूरय् pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पितरस् पितृ pos=n,g=m,c=1,n=p
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s