Original

ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप ।यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ।क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ॥ २२ ॥

Segmented

ततो रामह्रदान् गच्छेत् तीर्थ-सेवी नर-अधिपैः यत्र रामेण राज-इन्द्र तरसा दीप्त-तेजसा क्षत्रम् उत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामह्रदान् रामह्रद pos=n,g=m,c=2,n=p
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
रामेण राम pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसा तेजस् pos=n,g=m,c=3,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
उत्साद्य उत्सादय् pos=vi
वीर्येण वीर्य pos=n,g=n,c=3,n=s
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
निवेशिताः निवेशय् pos=va,g=m,c=1,n=p,f=part