Original

संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः ।जामदग्न्येन रामेण आहृते वै महात्मना ।कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥ २१ ॥

Segmented

संमिते पुष्कराणाम् च स्नात्वा अर्चित्वा पितृ-देवताः जामदग्न्येन रामेण आहृते वै महात्मना कृतकृत्यो भवेद् राजन्न् अश्वमेधम् च विन्दति

Analysis

Word Lemma Parse
संमिते संमा pos=va,g=n,c=7,n=s,f=part
पुष्कराणाम् पुष्कर pos=n,g=n,c=6,n=p
pos=i
स्नात्वा स्ना pos=vi
अर्चित्वा अर्च् pos=vi
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
आहृते आहृ pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन्न् राजन् pos=n,g=m,c=8,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat