Original

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ २ ॥

Segmented

कुरुक्षेत्रम् गमिष्यामि कुरुक्षेत्रे वसामि अहम् य एवम् सततम् ब्रूयात् सो ऽपि पापैः प्रमुच्यते

Analysis

Word Lemma Parse
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
वसामि वस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
सततम् सततम् pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat