Original

ततो मुञ्जवटं नाम महादेवस्य धीमतः ।तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ १८ ॥

Segmented

ततो मुञ्जवटम् नाम महादेवस्य धीमतः तत्र उष्य रजनीम् एकाम् गाणपत्यम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुञ्जवटम् मुञ्जवट pos=n,g=n,c=1,n=s
नाम नाम pos=i
महादेवस्य महादेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin