Original

तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य ।एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥ १७८ ॥

Segmented

तरन्तुक-अरन्तुक यद् अन्तरम् रामह्रदानाम् च मचक्रुकस्य एतत् कुरुक्षेत्र-समन्तपञ्चकम् पितामहस्य उत्तरवेदिः उच्यते

Analysis

Word Lemma Parse
तरन्तुक तरन्तुक pos=n,comp=y
अरन्तुक अरन्तुक pos=n,g=n,c=7,n=d
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
रामह्रदानाम् रामह्रद pos=n,g=m,c=6,n=p
pos=i
मचक्रुकस्य मचक्रुक pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कुरुक्षेत्र कुरुक्षेत्र pos=n,comp=y
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=1,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
उत्तरवेदिः उत्तरवेदि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat