Original

ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ।तदावसन्ति ये राजन्न ते शोच्याः कथंचन ॥ १७७ ॥

Segmented

ब्रह्म-वेदी कुरुक्षेत्रम् पुण्यम् ब्रह्मर्षि-सेवितम् तदा आवसन्ति ये राजन् न ते शोच्याः कथंचन

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वेदी वेदिन् pos=a,g=m,c=1,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
आवसन्ति आवस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
शोच्याः शुच् pos=va,g=m,c=1,n=p,f=krtya
कथंचन कथंचन pos=i