Original

दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ।ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ १७५ ॥

Segmented

दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे

Analysis

Word Lemma Parse
दक्षिणेन दक्षिणेन pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
उत्तरेण उत्तरेण pos=i
दृषद्वतीम् दृषद्वती pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s