Original

पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् ।त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ १७३ ॥

Segmented

पृथिव्याम् नैमिषम् पुण्यम् अन्तरिक्षे च पुष्करम् त्रयाणाम् अपि लोकानाम् कुरुक्षेत्रम् विशिष्यते

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
नैमिषम् नैमिष pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat