Original

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ।राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥ १७२ ॥

Segmented

गङ्गाह्रदः च तत्र एव तीर्थम् भरत-सत्तम तत्र स्नातस् तु धर्म-ज्ञ ब्रह्मचारी समाहितः राजसूय-अश्वमेधाभ्याम् फलम् विन्दति शाश्वतम्

Analysis

Word Lemma Parse
गङ्गाह्रदः गङ्गाह्रद pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
स्नातस् स्ना pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s