Original

अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् ।कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ॥ १७१ ॥

Segmented

अभिवाद्य ततो यक्षम् द्वारपालम् अरन्तुकम् कोटि-रूपम् उपस्पृश्य लभेद् बहु सुवर्णकम्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
यक्षम् यक्ष pos=n,g=m,c=2,n=s
द्वारपालम् द्वारपाल pos=n,g=m,c=2,n=s
अरन्तुकम् अरन्तुक pos=n,g=m,c=2,n=s
कोटि कोटि pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
सुवर्णकम् सुवर्णक pos=n,g=n,c=2,n=s