Original

यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ।स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ।पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥ १७० ॥

Segmented

यत् किंचिद् दुष्कृतम् कर्म स्त्रिया वा पुरुषस्य वा स्नात-मात्रस्य तत् सर्वम् नश्यते न अत्र संशयः पद्म-वर्णेन यानेन ब्रह्म-लोकम् स गच्छति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
वा वा pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
वा वा pos=i
स्नात स्ना pos=va,comp=y,f=part
मात्रस्य मात्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
नश्यते नश् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
वर्णेन वर्ण pos=n,g=n,c=3,n=s
यानेन यान pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat