Original

एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ।कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ।पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ॥ १७ ॥

Segmented

एकहंसे नरः स्नात्वा गो सहस्र-फलम् लभेत् कृतशौचम् समासाद्य तीर्थ-सेवी कुरु-उद्वह पुण्डरीकम् अवाप्नोति कृत-शौचः भवेन् नरः

Analysis

Word Lemma Parse
एकहंसे एकहंस pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
कृतशौचम् कृतशौच pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s