Original

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ।नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ॥ १६८ ॥

Segmented

पृथिव्याम् यानि तीर्थानि अन्तरिक्ष-चरानि च नद्यो नदास् तडागाः च सर्व-प्रस्रवणानि च

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरानि चर pos=a,g=n,c=1,n=p
pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
नदास् नद pos=n,g=m,c=1,n=p
तडागाः तडाग pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=1,n=p
pos=i