Original

संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ १६७ ॥

Segmented

संनिहित्याम् उपस्पृश्य राहु-ग्रस्ते दिवाकरे अश्वमेध-शतम् तेन इष्टम् भवति शाश्वतम्

Analysis

Word Lemma Parse
संनिहित्याम् संनिहिती pos=n,g=f,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
राहु राहु pos=n,comp=y
ग्रस्ते ग्रस् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
अश्वमेध अश्वमेध pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s