Original

ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।मासि मासि समायान्ति पुण्येन महतान्विताः ॥ १६६ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ तीर्थम् संनिहितीम् अपि यत्र ब्रह्म-आदयः देवा ऋषयः च तपोधनाः मासि मासि समायान्ति पुण्येन महता अन्विताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
संनिहितीम् संनिहिती pos=n,g=f,c=2,n=s
अपि अपि pos=i
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
समायान्ति समाया pos=v,p=3,n=p,l=lat
पुण्येन पुण्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p